Dhammapada /Yamakvaggo 15-20इध सोचति पेच्च सोचति, पापकारी उभयत्थ सोचति। सो सोचति सो विहञ्ञति, दिस्वा कम्मकिलिट्ठमत्तनो॥15 Here he grieves, hereafter he grieves;...
Dhammapada /Yamakvaggo 13-14 यथा अगारं दुच्छन्नं, वुट्ठी समतिविज्झति। एवं अभावितं चित्तं, रागो समतिविज्झति॥13 Just as rain penetrates a badly-roofed house, so also,...
Dhammapada /Yamakvaggo 11-12 असारे सारमतिनो, सारे चासारदस्सिनो। ते सारं नाधिगच्छन्ति, मिच्छासङ्कप्पगोचरा॥ They take untruth for truth; they take truth for untruth;...
Dhammapada /Yamakvaggo 9-10 अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति। अपेतो दमसच्चेन, न सो कासावमरहति॥9 He who is not free from taints of moral defilements...
Dhammapada /Yamakvaggo 7-8 सुभानुपस्सिं विहरन्तं, इन्द्रियेसु असंवुतं। भोजनम्हि चामत्तञ्ञुं, कुसीतं हीनवीरियं। तं वे पसहति मारो, वातो रुक्खंव दुब्बलं॥ He who keeps...
Dhammapada /Yamakvaggo 6 परे च न विजानन्ति, मयमेत्थ यमामसे। ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा॥ People, other than the wise, do not realize, "We in this...